– त्रिदिवसीये अधिवेशने देशविदेशेभ्यः आगतानां त्रिसहस्राधिकानां प्रतिनिधीनां सहभागिता जाता
– सर्वे अपि संस्कृतसंवर्धनं संस्कृतप्रचारं च कर्तुम् अटलं संकल्पं स्वीकृतवन्तः
– गीताध्ययनम्, साप्ताहिकसङ्गमः, कुटुम्बबोधः, सामाजिकसमरसता च इत्येषु विषयेषु बलं दत्तम्
कोयम्बटूरम्, 9 नवम्बरमासः (Udaipur Kiran) . संस्कृतभारत्याः त्रिदिवसीयम् अखिलIndian म् अधिवेशनम् कोयम्बटूरस्थे अमृता-विश्वविद्यापीठे अत्यन्तं उत्साहेन गौरवेन च सम्पन्नम् अभवत्. एतत् अधिवेशनम् 7 नवम्बर 2025 तमे दिने आरब्धम् सन् विविधैः सांस्कृतिकैः, शैक्षणिकैः, संगठनात्मकैः च कार्यक्रमैः सहितम् अभवत्.
देशस्य प्रत्येकं राज्यात् प्रायः त्रिसहस्रं प्रतिनिधयः अस्मिन् अधिवेशने भागं गृहीतवन्तः. इण्डोनेशिया, दुबई इत्यादिदेशेभ्यः अपि संस्कृतभारत्याः कार्यकर्तारः स्वस्यान् उपस्थितिः सूचिता.
कार्यक्रमस्य शुभारम्भः उद्घाटनसमारोहेन अभवत्, यस्मिन् राष्ट्रीयस्वयंसेवकसंघस्य सरकार्यवाहः माननीयः श्रीदत्तात्रेयः होसबाले इति मुख्यातिथिरूपेण उपस्थितः. महामहोपाध्यायः डॉ. मणि द्रविडशास्त्री विशिष्टातिथिरूपेण मंचे उपविष्टः आसीत्. अस्मिन् अवसरस्य प्रसङ्गे Indian ज्ञानपरम्परायाः आधारेण एकः भव्यः प्रदर्शनोऽपि आयोजितः, यस्मिन् देशस्य विभिन्नभागेभ्यः विंशतिः संस्थाः सहभागित्वं कृतवत्यः.
अधिवेशनस्य अवधौ डॉ. रमेशचन्द्रपाण्डेय, पूर्वः कुलपतिः, श्रीलालबहादुरशास्त्रीसंस्कृतविद्यापीठस्य, संस्कृतभारत्याः नूतनः अखिलIndian ाध्यक्षः निर्वाचितः. तेन सह राष्ट्रियः, क्षेत्रीयः, राज्यस्तरीयपदाधिकाऱिणां नियुक्तिः अपि प्रकाशिताभवत्.
संस्कृतभारती तथा संस्कृतसंवर्धनप्रतिष्ठानम्, नवदेहली इत्यनेन सह प्रकाशितानि अष्टपुस्तकानि अस्मिन् अधिवेशने लोकार्पितानि. कार्यक्रमे संस्कृतनाट्यनृत्यप्रस्तुतयः दर्शकानां हृदयानि आकृष्टवन्तः. विशेषतः नृत्यप्रदर्शनानि तमिळनाडुराज्यस्य सांस्कृतिकपरम्परायाः सुष्ठु प्रस्तुतीम् अकुर्वन्.
अधिवेशनस्य मुख्यः उद्देश्यः गतवर्षस्य क्रियाकलापानां समीक्षा प्रस्तुतिः च, आगामी योजनासु चिन्तनं च आसीत्. कार्यक्रमे पद्मश्रीसम्मानितः सी.एम. कृष्णशास्त्री, डॉ. श्रीनिवासमूर्ति (निदेशकः, आईआईटी हैदराबाद), प्रोफेसरः श्रीनिवासवरखेड़ी (कुलपतिः, केन्द्रीयसंस्कृतविश्वविद्यालयः), डॉ. गांती एस्. मूर्ति (निदेशकः, Indian ज्ञानप्रणालीप्रभागः, भारतसरकारः), देवदत्तपाटिल् इत्येते विशिष्टजनाः उपस्थिताः आसन्.
समापनसमारोहे अमृता-विश्वविद्यापीठस्य कुलपतिः प्रोफेसरः वेंकटरङ्गन् मुख्यातिथिरूपेण आसन्. अस्मिन् प्रसङ्गे स्वामी तपस्यानन्दः स्वामीजी, श्रीमती अमिता पृथ्वी, सत्यनारायणभट्टः, जयप्रकाशः (संस्कृतभारत्याः अखिलIndian संगठनमन्त्री) च मंचे आसन्.
स्वीयसंबोधने प्रो. वेंकटरङ्गनेन उक्तम् यत् “भविष्यात् संस्कृतभाषा कृत्रिमबुद्धेः (ए.आई.) भाषा भवितुमर्हति.” श्रीजयप्रकाशस्य पाथेयभाषणेन धन्यवादज्ञापनं च कृत्वा शान्तिमन्त्रेण अधिवेशनस्य समापनं कृतम्.
कोयम्बटूरे सम्पन्नम् एतत् अधिवेशनम् न केवलं संस्कृतभाषायाः पुनरुत्थानस्य प्रतीकं जातम्, अपि तु Indian ज्ञानपरम्परां आधुनिकयुगेन सह संयोजयितुं दिशि एकः सशक्तः प्रयत्नः अपि सिद्धः.
—————
(Udaipur Kiran) / ANSHU GUPTA
You may also like

राजस्थान में 10 शहरों का तापमान पहुंचा 10 डिग्री से नीचे, IMD ने जारी की शीत लहर की नई चेतावनी

भारतीय शेयर बाजार तेजी के साथ खुला, मेटल और फार्मा स्टॉक्स में खरीदारी

पहले कीˈ चोरी, फिर लौटा गए सारा सामान, माफीनामा लिख कहा गलती हो गई, जाने पूरा मामला﹒

सेबी ने ऑनलाइन प्लेटफॉर्म पर डिजिटल गोल्ड ट्रेडिंग के खिलाफ दी वॉर्निंग!

'शुक्रगुजार हूं गोवा के छोटे गांव में रहता हूं', दिल्ली की आबोहवा से परेशान हुए जोंटी रोड्स





